Declension table of ?bahuguṇa

Deva

MasculineSingularDualPlural
Nominativebahuguṇaḥ bahuguṇau bahuguṇāḥ
Vocativebahuguṇa bahuguṇau bahuguṇāḥ
Accusativebahuguṇam bahuguṇau bahuguṇān
Instrumentalbahuguṇena bahuguṇābhyām bahuguṇaiḥ bahuguṇebhiḥ
Dativebahuguṇāya bahuguṇābhyām bahuguṇebhyaḥ
Ablativebahuguṇāt bahuguṇābhyām bahuguṇebhyaḥ
Genitivebahuguṇasya bahuguṇayoḥ bahuguṇānām
Locativebahuguṇe bahuguṇayoḥ bahuguṇeṣu

Compound bahuguṇa -

Adverb -bahuguṇam -bahuguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria