Declension table of ?bahugu

Deva

MasculineSingularDualPlural
Nominativebahuguḥ bahugū bahugavaḥ
Vocativebahugo bahugū bahugavaḥ
Accusativebahugum bahugū bahugūn
Instrumentalbahugunā bahugubhyām bahugubhiḥ
Dativebahugave bahugubhyām bahugubhyaḥ
Ablativebahugoḥ bahugubhyām bahugubhyaḥ
Genitivebahugoḥ bahugvoḥ bahugūnām
Locativebahugau bahugvoḥ bahuguṣu

Compound bahugu -

Adverb -bahugu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria