Declension table of ?bahugava

Deva

MasculineSingularDualPlural
Nominativebahugavaḥ bahugavau bahugavāḥ
Vocativebahugava bahugavau bahugavāḥ
Accusativebahugavam bahugavau bahugavān
Instrumentalbahugavena bahugavābhyām bahugavaiḥ bahugavebhiḥ
Dativebahugavāya bahugavābhyām bahugavebhyaḥ
Ablativebahugavāt bahugavābhyām bahugavebhyaḥ
Genitivebahugavasya bahugavayoḥ bahugavānām
Locativebahugave bahugavayoḥ bahugaveṣu

Compound bahugava -

Adverb -bahugavam -bahugavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria