Declension table of ?bahugarhyavāc

Deva

MasculineSingularDualPlural
Nominativebahugarhyavāk bahugarhyavācau bahugarhyavācaḥ
Vocativebahugarhyavāk bahugarhyavācau bahugarhyavācaḥ
Accusativebahugarhyavācam bahugarhyavācau bahugarhyavācaḥ
Instrumentalbahugarhyavācā bahugarhyavāgbhyām bahugarhyavāgbhiḥ
Dativebahugarhyavāce bahugarhyavāgbhyām bahugarhyavāgbhyaḥ
Ablativebahugarhyavācaḥ bahugarhyavāgbhyām bahugarhyavāgbhyaḥ
Genitivebahugarhyavācaḥ bahugarhyavācoḥ bahugarhyavācām
Locativebahugarhyavāci bahugarhyavācoḥ bahugarhyavākṣu

Compound bahugarhyavāk -

Adverb -bahugarhyavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria