Declension table of ?bahugandha

Deva

MasculineSingularDualPlural
Nominativebahugandhaḥ bahugandhau bahugandhāḥ
Vocativebahugandha bahugandhau bahugandhāḥ
Accusativebahugandham bahugandhau bahugandhān
Instrumentalbahugandhena bahugandhābhyām bahugandhaiḥ bahugandhebhiḥ
Dativebahugandhāya bahugandhābhyām bahugandhebhyaḥ
Ablativebahugandhāt bahugandhābhyām bahugandhebhyaḥ
Genitivebahugandhasya bahugandhayoḥ bahugandhānām
Locativebahugandhe bahugandhayoḥ bahugandheṣu

Compound bahugandha -

Adverb -bahugandham -bahugandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria