Declension table of ?bahudugdha

Deva

NeuterSingularDualPlural
Nominativebahudugdham bahudugdhe bahudugdhāni
Vocativebahudugdha bahudugdhe bahudugdhāni
Accusativebahudugdham bahudugdhe bahudugdhāni
Instrumentalbahudugdhena bahudugdhābhyām bahudugdhaiḥ
Dativebahudugdhāya bahudugdhābhyām bahudugdhebhyaḥ
Ablativebahudugdhāt bahudugdhābhyām bahudugdhebhyaḥ
Genitivebahudugdhasya bahudugdhayoḥ bahudugdhānām
Locativebahudugdhe bahudugdhayoḥ bahudugdheṣu

Compound bahudugdha -

Adverb -bahudugdham -bahudugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria