Declension table of ?bahudugdha

Deva

MasculineSingularDualPlural
Nominativebahudugdhaḥ bahudugdhau bahudugdhāḥ
Vocativebahudugdha bahudugdhau bahudugdhāḥ
Accusativebahudugdham bahudugdhau bahudugdhān
Instrumentalbahudugdhena bahudugdhābhyām bahudugdhaiḥ bahudugdhebhiḥ
Dativebahudugdhāya bahudugdhābhyām bahudugdhebhyaḥ
Ablativebahudugdhāt bahudugdhābhyām bahudugdhebhyaḥ
Genitivebahudugdhasya bahudugdhayoḥ bahudugdhānām
Locativebahudugdhe bahudugdhayoḥ bahudugdheṣu

Compound bahudugdha -

Adverb -bahudugdham -bahudugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria