Declension table of ?bahudoṣā

Deva

FeminineSingularDualPlural
Nominativebahudoṣā bahudoṣe bahudoṣāḥ
Vocativebahudoṣe bahudoṣe bahudoṣāḥ
Accusativebahudoṣām bahudoṣe bahudoṣāḥ
Instrumentalbahudoṣayā bahudoṣābhyām bahudoṣābhiḥ
Dativebahudoṣāyai bahudoṣābhyām bahudoṣābhyaḥ
Ablativebahudoṣāyāḥ bahudoṣābhyām bahudoṣābhyaḥ
Genitivebahudoṣāyāḥ bahudoṣayoḥ bahudoṣāṇām
Locativebahudoṣāyām bahudoṣayoḥ bahudoṣāsu

Adverb -bahudoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria