Declension table of ?bahudhmāta

Deva

NeuterSingularDualPlural
Nominativebahudhmātam bahudhmāte bahudhmātāni
Vocativebahudhmāta bahudhmāte bahudhmātāni
Accusativebahudhmātam bahudhmāte bahudhmātāni
Instrumentalbahudhmātena bahudhmātābhyām bahudhmātaiḥ
Dativebahudhmātāya bahudhmātābhyām bahudhmātebhyaḥ
Ablativebahudhmātāt bahudhmātābhyām bahudhmātebhyaḥ
Genitivebahudhmātasya bahudhmātayoḥ bahudhmātānām
Locativebahudhmāte bahudhmātayoḥ bahudhmāteṣu

Compound bahudhmāta -

Adverb -bahudhmātam -bahudhmātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria