Declension table of ?bahudhmāta

Deva

MasculineSingularDualPlural
Nominativebahudhmātaḥ bahudhmātau bahudhmātāḥ
Vocativebahudhmāta bahudhmātau bahudhmātāḥ
Accusativebahudhmātam bahudhmātau bahudhmātān
Instrumentalbahudhmātena bahudhmātābhyām bahudhmātaiḥ bahudhmātebhiḥ
Dativebahudhmātāya bahudhmātābhyām bahudhmātebhyaḥ
Ablativebahudhmātāt bahudhmātābhyām bahudhmātebhyaḥ
Genitivebahudhmātasya bahudhmātayoḥ bahudhmātānām
Locativebahudhmāte bahudhmātayoḥ bahudhmāteṣu

Compound bahudhmāta -

Adverb -bahudhmātam -bahudhmātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria