Declension table of ?bahudhanvinī

Deva

FeminineSingularDualPlural
Nominativebahudhanvinī bahudhanvinyau bahudhanvinyaḥ
Vocativebahudhanvini bahudhanvinyau bahudhanvinyaḥ
Accusativebahudhanvinīm bahudhanvinyau bahudhanvinīḥ
Instrumentalbahudhanvinyā bahudhanvinībhyām bahudhanvinībhiḥ
Dativebahudhanvinyai bahudhanvinībhyām bahudhanvinībhyaḥ
Ablativebahudhanvinyāḥ bahudhanvinībhyām bahudhanvinībhyaḥ
Genitivebahudhanvinyāḥ bahudhanvinyoḥ bahudhanvinīnām
Locativebahudhanvinyām bahudhanvinyoḥ bahudhanvinīṣu

Compound bahudhanvini - bahudhanvinī -

Adverb -bahudhanvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria