Declension table of ?bahudhātmaka

Deva

MasculineSingularDualPlural
Nominativebahudhātmakaḥ bahudhātmakau bahudhātmakāḥ
Vocativebahudhātmaka bahudhātmakau bahudhātmakāḥ
Accusativebahudhātmakam bahudhātmakau bahudhātmakān
Instrumentalbahudhātmakena bahudhātmakābhyām bahudhātmakaiḥ bahudhātmakebhiḥ
Dativebahudhātmakāya bahudhātmakābhyām bahudhātmakebhyaḥ
Ablativebahudhātmakāt bahudhātmakābhyām bahudhātmakebhyaḥ
Genitivebahudhātmakasya bahudhātmakayoḥ bahudhātmakānām
Locativebahudhātmake bahudhātmakayoḥ bahudhātmakeṣu

Compound bahudhātmaka -

Adverb -bahudhātmakam -bahudhātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria