Declension table of ?bahudhāra

Deva

NeuterSingularDualPlural
Nominativebahudhāram bahudhāre bahudhārāṇi
Vocativebahudhāra bahudhāre bahudhārāṇi
Accusativebahudhāram bahudhāre bahudhārāṇi
Instrumentalbahudhāreṇa bahudhārābhyām bahudhāraiḥ
Dativebahudhārāya bahudhārābhyām bahudhārebhyaḥ
Ablativebahudhārāt bahudhārābhyām bahudhārebhyaḥ
Genitivebahudhārasya bahudhārayoḥ bahudhārāṇām
Locativebahudhāre bahudhārayoḥ bahudhāreṣu

Compound bahudhāra -

Adverb -bahudhāram -bahudhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria