Declension table of ?bahudhāgatā

Deva

FeminineSingularDualPlural
Nominativebahudhāgatā bahudhāgate bahudhāgatāḥ
Vocativebahudhāgate bahudhāgate bahudhāgatāḥ
Accusativebahudhāgatām bahudhāgate bahudhāgatāḥ
Instrumentalbahudhāgatayā bahudhāgatābhyām bahudhāgatābhiḥ
Dativebahudhāgatāyai bahudhāgatābhyām bahudhāgatābhyaḥ
Ablativebahudhāgatāyāḥ bahudhāgatābhyām bahudhāgatābhyaḥ
Genitivebahudhāgatāyāḥ bahudhāgatayoḥ bahudhāgatānām
Locativebahudhāgatāyām bahudhāgatayoḥ bahudhāgatāsu

Adverb -bahudhāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria