Declension table of ?bahudeya

Deva

NeuterSingularDualPlural
Nominativebahudeyam bahudeye bahudeyāni
Vocativebahudeya bahudeye bahudeyāni
Accusativebahudeyam bahudeye bahudeyāni
Instrumentalbahudeyena bahudeyābhyām bahudeyaiḥ
Dativebahudeyāya bahudeyābhyām bahudeyebhyaḥ
Ablativebahudeyāt bahudeyābhyām bahudeyebhyaḥ
Genitivebahudeyasya bahudeyayoḥ bahudeyānām
Locativebahudeye bahudeyayoḥ bahudeyeṣu

Compound bahudeya -

Adverb -bahudeyam -bahudeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria