Declension table of ?bahudevatya

Deva

NeuterSingularDualPlural
Nominativebahudevatyam bahudevatye bahudevatyāni
Vocativebahudevatya bahudevatye bahudevatyāni
Accusativebahudevatyam bahudevatye bahudevatyāni
Instrumentalbahudevatyena bahudevatyābhyām bahudevatyaiḥ
Dativebahudevatyāya bahudevatyābhyām bahudevatyebhyaḥ
Ablativebahudevatyāt bahudevatyābhyām bahudevatyebhyaḥ
Genitivebahudevatyasya bahudevatyayoḥ bahudevatyānām
Locativebahudevatye bahudevatyayoḥ bahudevatyeṣu

Compound bahudevatya -

Adverb -bahudevatyam -bahudevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria