Declension table of ?bahudevatya

Deva

MasculineSingularDualPlural
Nominativebahudevatyaḥ bahudevatyau bahudevatyāḥ
Vocativebahudevatya bahudevatyau bahudevatyāḥ
Accusativebahudevatyam bahudevatyau bahudevatyān
Instrumentalbahudevatyena bahudevatyābhyām bahudevatyaiḥ bahudevatyebhiḥ
Dativebahudevatyāya bahudevatyābhyām bahudevatyebhyaḥ
Ablativebahudevatyāt bahudevatyābhyām bahudevatyebhyaḥ
Genitivebahudevatyasya bahudevatyayoḥ bahudevatyānām
Locativebahudevatye bahudevatyayoḥ bahudevatyeṣu

Compound bahudevatya -

Adverb -bahudevatyam -bahudevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria