Declension table of ?bahudevatatva

Deva

NeuterSingularDualPlural
Nominativebahudevatatvam bahudevatatve bahudevatatvāni
Vocativebahudevatatva bahudevatatve bahudevatatvāni
Accusativebahudevatatvam bahudevatatve bahudevatatvāni
Instrumentalbahudevatatvena bahudevatatvābhyām bahudevatatvaiḥ
Dativebahudevatatvāya bahudevatatvābhyām bahudevatatvebhyaḥ
Ablativebahudevatatvāt bahudevatatvābhyām bahudevatatvebhyaḥ
Genitivebahudevatatvasya bahudevatatvayoḥ bahudevatatvānām
Locativebahudevatatve bahudevatatvayoḥ bahudevatatveṣu

Compound bahudevatatva -

Adverb -bahudevatatvam -bahudevatatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria