Declension table of ?bahudevata

Deva

NeuterSingularDualPlural
Nominativebahudevatam bahudevate bahudevatāni
Vocativebahudevata bahudevate bahudevatāni
Accusativebahudevatam bahudevate bahudevatāni
Instrumentalbahudevatena bahudevatābhyām bahudevataiḥ
Dativebahudevatāya bahudevatābhyām bahudevatebhyaḥ
Ablativebahudevatāt bahudevatābhyām bahudevatebhyaḥ
Genitivebahudevatasya bahudevatayoḥ bahudevatānām
Locativebahudevate bahudevatayoḥ bahudevateṣu

Compound bahudevata -

Adverb -bahudevatam -bahudevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria