Declension table of ?bahudarśaka

Deva

MasculineSingularDualPlural
Nominativebahudarśakaḥ bahudarśakau bahudarśakāḥ
Vocativebahudarśaka bahudarśakau bahudarśakāḥ
Accusativebahudarśakam bahudarśakau bahudarśakān
Instrumentalbahudarśakena bahudarśakābhyām bahudarśakaiḥ bahudarśakebhiḥ
Dativebahudarśakāya bahudarśakābhyām bahudarśakebhyaḥ
Ablativebahudarśakāt bahudarśakābhyām bahudarśakebhyaḥ
Genitivebahudarśakasya bahudarśakayoḥ bahudarśakānām
Locativebahudarśake bahudarśakayoḥ bahudarśakeṣu

Compound bahudarśaka -

Adverb -bahudarśakam -bahudarśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria