Declension table of ?bahudantīsuta

Deva

MasculineSingularDualPlural
Nominativebahudantīsutaḥ bahudantīsutau bahudantīsutāḥ
Vocativebahudantīsuta bahudantīsutau bahudantīsutāḥ
Accusativebahudantīsutam bahudantīsutau bahudantīsutān
Instrumentalbahudantīsutena bahudantīsutābhyām bahudantīsutaiḥ bahudantīsutebhiḥ
Dativebahudantīsutāya bahudantīsutābhyām bahudantīsutebhyaḥ
Ablativebahudantīsutāt bahudantīsutābhyām bahudantīsutebhyaḥ
Genitivebahudantīsutasya bahudantīsutayoḥ bahudantīsutānām
Locativebahudantīsute bahudantīsutayoḥ bahudantīsuteṣu

Compound bahudantīsuta -

Adverb -bahudantīsutam -bahudantīsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria