Declension table of ?bahudantī

Deva

FeminineSingularDualPlural
Nominativebahudantī bahudantyau bahudantyaḥ
Vocativebahudanti bahudantyau bahudantyaḥ
Accusativebahudantīm bahudantyau bahudantīḥ
Instrumentalbahudantyā bahudantībhyām bahudantībhiḥ
Dativebahudantyai bahudantībhyām bahudantībhyaḥ
Ablativebahudantyāḥ bahudantībhyām bahudantībhyaḥ
Genitivebahudantyāḥ bahudantyoḥ bahudantīnām
Locativebahudantyām bahudantyoḥ bahudantīṣu

Compound bahudanti - bahudantī -

Adverb -bahudanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria