Declension table of ?bahudakṣiṇa

Deva

MasculineSingularDualPlural
Nominativebahudakṣiṇaḥ bahudakṣiṇau bahudakṣiṇāḥ
Vocativebahudakṣiṇa bahudakṣiṇau bahudakṣiṇāḥ
Accusativebahudakṣiṇam bahudakṣiṇau bahudakṣiṇān
Instrumentalbahudakṣiṇena bahudakṣiṇābhyām bahudakṣiṇaiḥ bahudakṣiṇebhiḥ
Dativebahudakṣiṇāya bahudakṣiṇābhyām bahudakṣiṇebhyaḥ
Ablativebahudakṣiṇāt bahudakṣiṇābhyām bahudakṣiṇebhyaḥ
Genitivebahudakṣiṇasya bahudakṣiṇayoḥ bahudakṣiṇānām
Locativebahudakṣiṇe bahudakṣiṇayoḥ bahudakṣiṇeṣu

Compound bahudakṣiṇa -

Adverb -bahudakṣiṇam -bahudakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria