Declension table of ?bahudaivata

Deva

NeuterSingularDualPlural
Nominativebahudaivatam bahudaivate bahudaivatāni
Vocativebahudaivata bahudaivate bahudaivatāni
Accusativebahudaivatam bahudaivate bahudaivatāni
Instrumentalbahudaivatena bahudaivatābhyām bahudaivataiḥ
Dativebahudaivatāya bahudaivatābhyām bahudaivatebhyaḥ
Ablativebahudaivatāt bahudaivatābhyām bahudaivatebhyaḥ
Genitivebahudaivatasya bahudaivatayoḥ bahudaivatānām
Locativebahudaivate bahudaivatayoḥ bahudaivateṣu

Compound bahudaivata -

Adverb -bahudaivatam -bahudaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria