Declension table of ?bahudaivata

Deva

MasculineSingularDualPlural
Nominativebahudaivataḥ bahudaivatau bahudaivatāḥ
Vocativebahudaivata bahudaivatau bahudaivatāḥ
Accusativebahudaivatam bahudaivatau bahudaivatān
Instrumentalbahudaivatena bahudaivatābhyām bahudaivataiḥ bahudaivatebhiḥ
Dativebahudaivatāya bahudaivatābhyām bahudaivatebhyaḥ
Ablativebahudaivatāt bahudaivatābhyām bahudaivatebhyaḥ
Genitivebahudaivatasya bahudaivatayoḥ bahudaivatānām
Locativebahudaivate bahudaivatayoḥ bahudaivateṣu

Compound bahudaivata -

Adverb -bahudaivatam -bahudaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria