Declension table of ?bahudāsapuruṣa

Deva

MasculineSingularDualPlural
Nominativebahudāsapuruṣaḥ bahudāsapuruṣau bahudāsapuruṣāḥ
Vocativebahudāsapuruṣa bahudāsapuruṣau bahudāsapuruṣāḥ
Accusativebahudāsapuruṣam bahudāsapuruṣau bahudāsapuruṣān
Instrumentalbahudāsapuruṣeṇa bahudāsapuruṣābhyām bahudāsapuruṣaiḥ bahudāsapuruṣebhiḥ
Dativebahudāsapuruṣāya bahudāsapuruṣābhyām bahudāsapuruṣebhyaḥ
Ablativebahudāsapuruṣāt bahudāsapuruṣābhyām bahudāsapuruṣebhyaḥ
Genitivebahudāsapuruṣasya bahudāsapuruṣayoḥ bahudāsapuruṣāṇām
Locativebahudāsapuruṣe bahudāsapuruṣayoḥ bahudāsapuruṣeṣu

Compound bahudāsapuruṣa -

Adverb -bahudāsapuruṣam -bahudāsapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria