Declension table of ?bahudāna

Deva

NeuterSingularDualPlural
Nominativebahudānam bahudāne bahudānāni
Vocativebahudāna bahudāne bahudānāni
Accusativebahudānam bahudāne bahudānāni
Instrumentalbahudānena bahudānābhyām bahudānaiḥ
Dativebahudānāya bahudānābhyām bahudānebhyaḥ
Ablativebahudānāt bahudānābhyām bahudānebhyaḥ
Genitivebahudānasya bahudānayoḥ bahudānānām
Locativebahudāne bahudānayoḥ bahudāneṣu

Compound bahudāna -

Adverb -bahudānam -bahudānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria