Declension table of ?bahudāna

Deva

MasculineSingularDualPlural
Nominativebahudānaḥ bahudānau bahudānāḥ
Vocativebahudāna bahudānau bahudānāḥ
Accusativebahudānam bahudānau bahudānān
Instrumentalbahudānena bahudānābhyām bahudānaiḥ bahudānebhiḥ
Dativebahudānāya bahudānābhyām bahudānebhyaḥ
Ablativebahudānāt bahudānābhyām bahudānebhyaḥ
Genitivebahudānasya bahudānayoḥ bahudānānām
Locativebahudāne bahudānayoḥ bahudāneṣu

Compound bahudāna -

Adverb -bahudānam -bahudānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria