Declension table of ?bahudaṇḍinī

Deva

FeminineSingularDualPlural
Nominativebahudaṇḍinī bahudaṇḍinyau bahudaṇḍinyaḥ
Vocativebahudaṇḍini bahudaṇḍinyau bahudaṇḍinyaḥ
Accusativebahudaṇḍinīm bahudaṇḍinyau bahudaṇḍinīḥ
Instrumentalbahudaṇḍinyā bahudaṇḍinībhyām bahudaṇḍinībhiḥ
Dativebahudaṇḍinyai bahudaṇḍinībhyām bahudaṇḍinībhyaḥ
Ablativebahudaṇḍinyāḥ bahudaṇḍinībhyām bahudaṇḍinībhyaḥ
Genitivebahudaṇḍinyāḥ bahudaṇḍinyoḥ bahudaṇḍinīnām
Locativebahudaṇḍinyām bahudaṇḍinyoḥ bahudaṇḍinīṣu

Compound bahudaṇḍini - bahudaṇḍinī -

Adverb -bahudaṇḍini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria