Declension table of ?bahudaṇḍin

Deva

NeuterSingularDualPlural
Nominativebahudaṇḍi bahudaṇḍinī bahudaṇḍīni
Vocativebahudaṇḍin bahudaṇḍi bahudaṇḍinī bahudaṇḍīni
Accusativebahudaṇḍi bahudaṇḍinī bahudaṇḍīni
Instrumentalbahudaṇḍinā bahudaṇḍibhyām bahudaṇḍibhiḥ
Dativebahudaṇḍine bahudaṇḍibhyām bahudaṇḍibhyaḥ
Ablativebahudaṇḍinaḥ bahudaṇḍibhyām bahudaṇḍibhyaḥ
Genitivebahudaṇḍinaḥ bahudaṇḍinoḥ bahudaṇḍinām
Locativebahudaṇḍini bahudaṇḍinoḥ bahudaṇḍiṣu

Compound bahudaṇḍi -

Adverb -bahudaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria