Declension table of ?bahudaṇḍin

Deva

MasculineSingularDualPlural
Nominativebahudaṇḍī bahudaṇḍinau bahudaṇḍinaḥ
Vocativebahudaṇḍin bahudaṇḍinau bahudaṇḍinaḥ
Accusativebahudaṇḍinam bahudaṇḍinau bahudaṇḍinaḥ
Instrumentalbahudaṇḍinā bahudaṇḍibhyām bahudaṇḍibhiḥ
Dativebahudaṇḍine bahudaṇḍibhyām bahudaṇḍibhyaḥ
Ablativebahudaṇḍinaḥ bahudaṇḍibhyām bahudaṇḍibhyaḥ
Genitivebahudaṇḍinaḥ bahudaṇḍinoḥ bahudaṇḍinām
Locativebahudaṇḍini bahudaṇḍinoḥ bahudaṇḍiṣu

Compound bahudaṇḍi -

Adverb -bahudaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria