Declension table of ?bahudaṇḍikā

Deva

FeminineSingularDualPlural
Nominativebahudaṇḍikā bahudaṇḍike bahudaṇḍikāḥ
Vocativebahudaṇḍike bahudaṇḍike bahudaṇḍikāḥ
Accusativebahudaṇḍikām bahudaṇḍike bahudaṇḍikāḥ
Instrumentalbahudaṇḍikayā bahudaṇḍikābhyām bahudaṇḍikābhiḥ
Dativebahudaṇḍikāyai bahudaṇḍikābhyām bahudaṇḍikābhyaḥ
Ablativebahudaṇḍikāyāḥ bahudaṇḍikābhyām bahudaṇḍikābhyaḥ
Genitivebahudaṇḍikāyāḥ bahudaṇḍikayoḥ bahudaṇḍikānām
Locativebahudaṇḍikāyām bahudaṇḍikayoḥ bahudaṇḍikāsu

Adverb -bahudaṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria