Declension table of ?bahuda

Deva

NeuterSingularDualPlural
Nominativebahudam bahude bahudāni
Vocativebahuda bahude bahudāni
Accusativebahudam bahude bahudāni
Instrumentalbahudena bahudābhyām bahudaiḥ
Dativebahudāya bahudābhyām bahudebhyaḥ
Ablativebahudāt bahudābhyām bahudebhyaḥ
Genitivebahudasya bahudayoḥ bahudānām
Locativebahude bahudayoḥ bahudeṣu

Compound bahuda -

Adverb -bahudam -bahudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria