Declension table of ?bahuda

Deva

MasculineSingularDualPlural
Nominativebahudaḥ bahudau bahudāḥ
Vocativebahuda bahudau bahudāḥ
Accusativebahudam bahudau bahudān
Instrumentalbahudena bahudābhyām bahudaiḥ bahudebhiḥ
Dativebahudāya bahudābhyām bahudebhyaḥ
Ablativebahudāt bahudābhyām bahudebhyaḥ
Genitivebahudasya bahudayoḥ bahudānām
Locativebahude bahudayoḥ bahudeṣu

Compound bahuda -

Adverb -bahudam -bahudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria