Declension table of ?bahudṛṣṭā

Deva

FeminineSingularDualPlural
Nominativebahudṛṣṭā bahudṛṣṭe bahudṛṣṭāḥ
Vocativebahudṛṣṭe bahudṛṣṭe bahudṛṣṭāḥ
Accusativebahudṛṣṭām bahudṛṣṭe bahudṛṣṭāḥ
Instrumentalbahudṛṣṭayā bahudṛṣṭābhyām bahudṛṣṭābhiḥ
Dativebahudṛṣṭāyai bahudṛṣṭābhyām bahudṛṣṭābhyaḥ
Ablativebahudṛṣṭāyāḥ bahudṛṣṭābhyām bahudṛṣṭābhyaḥ
Genitivebahudṛṣṭāyāḥ bahudṛṣṭayoḥ bahudṛṣṭānām
Locativebahudṛṣṭāyām bahudṛṣṭayoḥ bahudṛṣṭāsu

Adverb -bahudṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria