Declension table of ?bahudṛṣṭa

Deva

NeuterSingularDualPlural
Nominativebahudṛṣṭam bahudṛṣṭe bahudṛṣṭāni
Vocativebahudṛṣṭa bahudṛṣṭe bahudṛṣṭāni
Accusativebahudṛṣṭam bahudṛṣṭe bahudṛṣṭāni
Instrumentalbahudṛṣṭena bahudṛṣṭābhyām bahudṛṣṭaiḥ
Dativebahudṛṣṭāya bahudṛṣṭābhyām bahudṛṣṭebhyaḥ
Ablativebahudṛṣṭāt bahudṛṣṭābhyām bahudṛṣṭebhyaḥ
Genitivebahudṛṣṭasya bahudṛṣṭayoḥ bahudṛṣṭānām
Locativebahudṛṣṭe bahudṛṣṭayoḥ bahudṛṣṭeṣu

Compound bahudṛṣṭa -

Adverb -bahudṛṣṭam -bahudṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria