Declension table of ?bahudṛṣṭa

Deva

MasculineSingularDualPlural
Nominativebahudṛṣṭaḥ bahudṛṣṭau bahudṛṣṭāḥ
Vocativebahudṛṣṭa bahudṛṣṭau bahudṛṣṭāḥ
Accusativebahudṛṣṭam bahudṛṣṭau bahudṛṣṭān
Instrumentalbahudṛṣṭena bahudṛṣṭābhyām bahudṛṣṭaiḥ bahudṛṣṭebhiḥ
Dativebahudṛṣṭāya bahudṛṣṭābhyām bahudṛṣṭebhyaḥ
Ablativebahudṛṣṭāt bahudṛṣṭābhyām bahudṛṣṭebhyaḥ
Genitivebahudṛṣṭasya bahudṛṣṭayoḥ bahudṛṣṭānām
Locativebahudṛṣṭe bahudṛṣṭayoḥ bahudṛṣṭeṣu

Compound bahudṛṣṭa -

Adverb -bahudṛṣṭam -bahudṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria