Declension table of ?bahucchinnā

Deva

FeminineSingularDualPlural
Nominativebahucchinnā bahucchinne bahucchinnāḥ
Vocativebahucchinne bahucchinne bahucchinnāḥ
Accusativebahucchinnām bahucchinne bahucchinnāḥ
Instrumentalbahucchinnayā bahucchinnābhyām bahucchinnābhiḥ
Dativebahucchinnāyai bahucchinnābhyām bahucchinnābhyaḥ
Ablativebahucchinnāyāḥ bahucchinnābhyām bahucchinnābhyaḥ
Genitivebahucchinnāyāḥ bahucchinnayoḥ bahucchinnānām
Locativebahucchinnāyām bahucchinnayoḥ bahucchinnāsu

Adverb -bahucchinnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria