Declension table of ?bahucchalatva

Deva

NeuterSingularDualPlural
Nominativebahucchalatvam bahucchalatve bahucchalatvāni
Vocativebahucchalatva bahucchalatve bahucchalatvāni
Accusativebahucchalatvam bahucchalatve bahucchalatvāni
Instrumentalbahucchalatvena bahucchalatvābhyām bahucchalatvaiḥ
Dativebahucchalatvāya bahucchalatvābhyām bahucchalatvebhyaḥ
Ablativebahucchalatvāt bahucchalatvābhyām bahucchalatvebhyaḥ
Genitivebahucchalatvasya bahucchalatvayoḥ bahucchalatvānām
Locativebahucchalatve bahucchalatvayoḥ bahucchalatveṣu

Compound bahucchalatva -

Adverb -bahucchalatvam -bahucchalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria