Declension table of ?bahucchalā

Deva

FeminineSingularDualPlural
Nominativebahucchalā bahucchale bahucchalāḥ
Vocativebahucchale bahucchale bahucchalāḥ
Accusativebahucchalām bahucchale bahucchalāḥ
Instrumentalbahucchalayā bahucchalābhyām bahucchalābhiḥ
Dativebahucchalāyai bahucchalābhyām bahucchalābhyaḥ
Ablativebahucchalāyāḥ bahucchalābhyām bahucchalābhyaḥ
Genitivebahucchalāyāḥ bahucchalayoḥ bahucchalānām
Locativebahucchalāyām bahucchalayoḥ bahucchalāsu

Adverb -bahucchalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria