Declension table of ?bahucchala

Deva

NeuterSingularDualPlural
Nominativebahucchalam bahucchale bahucchalāni
Vocativebahucchala bahucchale bahucchalāni
Accusativebahucchalam bahucchale bahucchalāni
Instrumentalbahucchalena bahucchalābhyām bahucchalaiḥ
Dativebahucchalāya bahucchalābhyām bahucchalebhyaḥ
Ablativebahucchalāt bahucchalābhyām bahucchalebhyaḥ
Genitivebahucchalasya bahucchalayoḥ bahucchalānām
Locativebahucchale bahucchalayoḥ bahucchaleṣu

Compound bahucchala -

Adverb -bahucchalam -bahucchalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria