Declension table of ?bahucchala

Deva

MasculineSingularDualPlural
Nominativebahucchalaḥ bahucchalau bahucchalāḥ
Vocativebahucchala bahucchalau bahucchalāḥ
Accusativebahucchalam bahucchalau bahucchalān
Instrumentalbahucchalena bahucchalābhyām bahucchalaiḥ bahucchalebhiḥ
Dativebahucchalāya bahucchalābhyām bahucchalebhyaḥ
Ablativebahucchalāt bahucchalābhyām bahucchalebhyaḥ
Genitivebahucchalasya bahucchalayoḥ bahucchalānām
Locativebahucchale bahucchalayoḥ bahucchaleṣu

Compound bahucchala -

Adverb -bahucchalam -bahucchalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria