Declension table of ?bahubhūmikā

Deva

FeminineSingularDualPlural
Nominativebahubhūmikā bahubhūmike bahubhūmikāḥ
Vocativebahubhūmike bahubhūmike bahubhūmikāḥ
Accusativebahubhūmikām bahubhūmike bahubhūmikāḥ
Instrumentalbahubhūmikayā bahubhūmikābhyām bahubhūmikābhiḥ
Dativebahubhūmikāyai bahubhūmikābhyām bahubhūmikābhyaḥ
Ablativebahubhūmikāyāḥ bahubhūmikābhyām bahubhūmikābhyaḥ
Genitivebahubhūmikāyāḥ bahubhūmikayoḥ bahubhūmikānām
Locativebahubhūmikāyām bahubhūmikayoḥ bahubhūmikāsu

Adverb -bahubhūmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria