Declension table of ?bahubhūmika

Deva

NeuterSingularDualPlural
Nominativebahubhūmikam bahubhūmike bahubhūmikāni
Vocativebahubhūmika bahubhūmike bahubhūmikāni
Accusativebahubhūmikam bahubhūmike bahubhūmikāni
Instrumentalbahubhūmikena bahubhūmikābhyām bahubhūmikaiḥ
Dativebahubhūmikāya bahubhūmikābhyām bahubhūmikebhyaḥ
Ablativebahubhūmikāt bahubhūmikābhyām bahubhūmikebhyaḥ
Genitivebahubhūmikasya bahubhūmikayoḥ bahubhūmikānām
Locativebahubhūmike bahubhūmikayoḥ bahubhūmikeṣu

Compound bahubhūmika -

Adverb -bahubhūmikam -bahubhūmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria