Declension table of ?bahubhūmi

Deva

MasculineSingularDualPlural
Nominativebahubhūmiḥ bahubhūmī bahubhūmayaḥ
Vocativebahubhūme bahubhūmī bahubhūmayaḥ
Accusativebahubhūmim bahubhūmī bahubhūmīn
Instrumentalbahubhūminā bahubhūmibhyām bahubhūmibhiḥ
Dativebahubhūmaye bahubhūmibhyām bahubhūmibhyaḥ
Ablativebahubhūmeḥ bahubhūmibhyām bahubhūmibhyaḥ
Genitivebahubhūmeḥ bahubhūmyoḥ bahubhūmīnām
Locativebahubhūmau bahubhūmyoḥ bahubhūmiṣu

Compound bahubhūmi -

Adverb -bahubhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria