Declension table of ?bahubhuj

Deva

NeuterSingularDualPlural
Nominativebahubhuk bahubhujī bahubhuñji
Vocativebahubhuk bahubhujī bahubhuñji
Accusativebahubhuk bahubhujī bahubhuñji
Instrumentalbahubhujā bahubhugbhyām bahubhugbhiḥ
Dativebahubhuje bahubhugbhyām bahubhugbhyaḥ
Ablativebahubhujaḥ bahubhugbhyām bahubhugbhyaḥ
Genitivebahubhujaḥ bahubhujoḥ bahubhujām
Locativebahubhuji bahubhujoḥ bahubhukṣu

Compound bahubhuk -

Adverb -bahubhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria