Declension table of ?bahubhojitā

Deva

FeminineSingularDualPlural
Nominativebahubhojitā bahubhojite bahubhojitāḥ
Vocativebahubhojite bahubhojite bahubhojitāḥ
Accusativebahubhojitām bahubhojite bahubhojitāḥ
Instrumentalbahubhojitayā bahubhojitābhyām bahubhojitābhiḥ
Dativebahubhojitāyai bahubhojitābhyām bahubhojitābhyaḥ
Ablativebahubhojitāyāḥ bahubhojitābhyām bahubhojitābhyaḥ
Genitivebahubhojitāyāḥ bahubhojitayoḥ bahubhojitānām
Locativebahubhojitāyām bahubhojitayoḥ bahubhojitāsu

Adverb -bahubhojitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria