Declension table of ?bahubhojinī

Deva

FeminineSingularDualPlural
Nominativebahubhojinī bahubhojinyau bahubhojinyaḥ
Vocativebahubhojini bahubhojinyau bahubhojinyaḥ
Accusativebahubhojinīm bahubhojinyau bahubhojinīḥ
Instrumentalbahubhojinyā bahubhojinībhyām bahubhojinībhiḥ
Dativebahubhojinyai bahubhojinībhyām bahubhojinībhyaḥ
Ablativebahubhojinyāḥ bahubhojinībhyām bahubhojinībhyaḥ
Genitivebahubhojinyāḥ bahubhojinyoḥ bahubhojinīnām
Locativebahubhojinyām bahubhojinyoḥ bahubhojinīṣu

Compound bahubhojini - bahubhojinī -

Adverb -bahubhojini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria