Declension table of ?bahubhojin

Deva

MasculineSingularDualPlural
Nominativebahubhojī bahubhojinau bahubhojinaḥ
Vocativebahubhojin bahubhojinau bahubhojinaḥ
Accusativebahubhojinam bahubhojinau bahubhojinaḥ
Instrumentalbahubhojinā bahubhojibhyām bahubhojibhiḥ
Dativebahubhojine bahubhojibhyām bahubhojibhyaḥ
Ablativebahubhojinaḥ bahubhojibhyām bahubhojibhyaḥ
Genitivebahubhojinaḥ bahubhojinoḥ bahubhojinām
Locativebahubhojini bahubhojinoḥ bahubhojiṣu

Compound bahubhoji -

Adverb -bahubhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria