Declension table of ?bahubhauma

Deva

NeuterSingularDualPlural
Nominativebahubhaumam bahubhaume bahubhaumāni
Vocativebahubhauma bahubhaume bahubhaumāni
Accusativebahubhaumam bahubhaume bahubhaumāni
Instrumentalbahubhaumena bahubhaumābhyām bahubhaumaiḥ
Dativebahubhaumāya bahubhaumābhyām bahubhaumebhyaḥ
Ablativebahubhaumāt bahubhaumābhyām bahubhaumebhyaḥ
Genitivebahubhaumasya bahubhaumayoḥ bahubhaumānām
Locativebahubhaume bahubhaumayoḥ bahubhaumeṣu

Compound bahubhauma -

Adverb -bahubhaumam -bahubhaumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria